Table Of ContentSrimad Bhagavat - 1 - दशम ःकं ध
www.swargarohan.org
महिषर् व्यास कृ त
ौीमद् भागवत
(दशम ःकं ध)
Sanskrit text of
Bhāgavat
(10. Dasham Skandha)
Srimad Bhagavat - 2 - दशम ःकं ध
www.swargarohan.org
SRIMAD BHAGAVAT : AN INTRODUCTION
Bhagavat Purana (also known as Srimad Bhagavata, Bhagavatam or Bhagwat) is the
most popular and widely circulated of all the Puranas. The word 'Purana' means 'narrative
of olden times'. After the four vedas, the Puranas form the most sacred of the texts for
devout Hindus. The highest philosophy found in Vedas and Upanishads was difficult for
commoners to understand. Hence Puranas, which were recited at the time of sacrifices
became popular. With the passage of time, Puranas involving different deities manifested.
Dear to devotees of Lord Vishnu, Bhagavat Purana consists of 18,000 verses,
distributed amongst 332 chapters and divided into twelve cantos (skandhas). Sage Vyas,
author of many great scriptures like Mahabharat and Vedas, compiled it. Bhagavat centers
on the science of God and devotion to Him, and includes biographies of great devotees who
followed the path of Bhakti and attained moksha. Though originally written in Sanskrit,
Bhagavat has been explored and translated in major vernacular languages of India.
Bhagavat holds a prominent position in India’s voluminous written wisdom and exercises a
more direct and powerful influence upon the opinions and feelings of the people than any
other of the Puranas.
From academic point of view, Bhagavata is a narration of a conversation between
King Parikshit and Sage Shukadeva. King Parīkshit was cursed to die in seven days by
Takshak, so he decided to relegate his stately duties and spend final days of his life in
gaining knowledge about the goal of life. As he prepares for his impending death,
Shukadeva, who has been searching for a suitable disciple to whom he might impart his
great knowledge, approaches the king and agrees to teach him. Their conversation goes on
uninterrupted for seven days, during which the sage explains that the ultimate aim of life
lies in knowing the supreme absolute truth.
The most popular and characteristic part of Bhagavat is the tenth canto, which
describes the life and works of Sri Krishna. The Bhagavata Purana depicts Krishna not as a
Jagad-Guru (a teacher) as in the Bhagavad-Gita, but as a heroic lad brought up by cowherd
parent, Nand and Yashoda, in a small village situated on the banks of Yamuna River. Young
Krishna's childhood plays and acts of bravery in protecting villagers from demons steals the
hearts of the cowherd girls (Gopis'). However, when Krishna leaves for Mathura on a
mission, Gopis' love turns into grief. Their intense longing is presented as a model of
devotion to the Lord. In a way, Bhagavat paved way to various schools of Bhakti Movement.
Bhagavata is the most complete and authoritative exposition of Vedic knowledge. It
covers everything from the nature of the self to the origin of the universe, and touches
upon all fields of knowledge. It raises and answers fundamental questions like what is life,
what is a human being's role in life, what is meant by cycle of birth and death, what is the
relation between God and man, what are ways of propitiating God etc. Bhagavata also adds
fifth element of devotion (or divine service) besides well-known four aspects of life i.e.
dharma (morality), artha (acquiring wealth), kama (pleasure) and moksha (liberation or
salvation). Narrated in story-form its style is simple, lyrical and picturesque.
The impact of Bhagavata on Indian life over ages cannot be measured easily. It has
served as the inspiration for countless works of literature, song, drama, painting, sculpture,
folk-theatres and crafts. Dealing with exploits of Lord Krishna from childhood to
Mahabharata battle, anecdotes and stories figure in one form or other in Vaishnava temple
sculptures. Kaliya mardana, Gopika Vastra-harana, Gajendra-moksha, Govardhan-dharan
are only few events which have kindled imagination of artistes and craftsmen through ages.
All the important dance schools have themes from Bhagavata.
Find here the Sanskrit text of the Tenth canto of Srimad Bhagavat. To read principal
stories of Bhagavat in Gujarati, please visit www.swargarohan.org, where you will also find
exclusive reference on its Characters [Glossary section].
☼
☼
☼
☼
☼
Srimad Bhagavat - 3 - दशम ःकं ध
www.swargarohan.org
१. ौीराजोवाच
किथतो
वंशिवःतारो
भवता
सोमसूयर्योः
।
राजञां
चोभयवंँयानां
च�रतं
परमा�तम
ु
्
॥०१॥
यदो�
धमर्शीलःय
िनतरां
मुिनस�म
।
तऽांशेनावतीणर्ःय
िवंणोव�यार्िण
शंस
नः
॥०२॥
अवतीयर्
यदोव�शे
भगवान्भूतभावनः
।
कृ तवान्यािन
िव�ात्मा
तािन
नो
वद
िवःतरात ्
॥०३॥
िनवृ�तष�रुपगीयमाना�वौंधा�लोऽमनोऽिभरामात ्
।
क उ�म�ोकगुणानुवादात्पुमािन्वरज्येत िवना पशु�नात ् ॥०४॥
िपतामहा
मे
समरेऽमर�जयैद�वोता�ाितरथैिःतिमि�गलैः
।
दरत्ययं
ु
कौरवसैन्यसागरं
कृ त्वातरन्वत्सपदं
ःम
यत्प्लवाः
॥०५॥
िौण्य�िवप्लु�िमदं
मद�गं
सन्तानबीजं
कु रुपाण्डवानाम ्
।
जुगोप
कु किषं
गत
आ�चबो
मातु�
मे
यः
शरणं
गतायाः
॥०६॥
वीयार्िण
तःयािखलदेहभाजामन्तबर्िहः
पूरुंकालरूपैः
।
ूय�छतो मृत्युमुतामृतं च मायामनुंयःय वदःव िव�न ् ॥०७॥
रोिहण्याःतनयः
ूो�ो
रामः
स�कंणर्ःत्वया
।
देवक्या
गभर्सम्बन्धः
कु तो
देहान्तरं
िवना
॥०८॥
कःमान्मुकु न्दो
भगवािन्पतुग�हा�ोजं
गतः
।
क्व
वासं
जञाितिभः
साध�
कृ तवान्सात्वतां
पितः
॥०९॥
ोजे
वसिन्कमकरोन्मधुपुया�
च
के शवः
।
ॅातरं
चावधीत्कं सं
मातुर�ातदहर्णम ्
॥१०॥
देहं
मानुंमािौत्य
कित
वषार्िण
वृिंणिभः
।
यदपुया�
ु
सहावात्सीत्प�यः
कत्यभवन्ूभोः
॥११॥
एतदन्य�च
सव�
मे
मुने
कृ ंणिवचेि�तम ्
।
व�ु महर्िस
सवर्�
ौ�धानाय
िवःतृतम ्
॥१२॥
नैषाितदःसहा
ु
कषुन्मां
त्य�ोदमिप
बाधते
।
िपबन्तं
त्वन्मुखाम्भोज
�युतं
ह�रकथामृतम ्
॥१३॥
सूत उवाच
एवं
िनशम्य
भृगुनन्दन
साधुवादं
।
वैयासिकः
स
भगवानथ
िवंणुरातम ्
॥
ूत्य�यर्
कृ ंणच�रतं
किलक�मं�नं
।
व्याहतुर्मारभत
भागवतूधानः
॥१४॥
Srimad Bhagavat - 4 - दशम ःकं ध
www.swargarohan.org
ौीशुक उवाच
सम्य�व्यविसता
बुि�ःतव
राजिषर्स�म
।
वासुदेवकथायां
ते
यज्जाता
नैि�क�
रितः
॥१५॥
वासुदेवकथाू�ः
पुरुषां�ीन्पुनाित
िह
।
व�ारं
ू�छकं
ौोतॄंःतत्पादसिललं
यथा
॥१६॥
भूिम�र्�नृपव्याज
दैत्यानीकशतायुतैः
।
आबान्ता
भू�रभारेण
ॄ�ाणं
शरणं
ययौ
॥१७॥
गौभूर्त्वाौुमुखी
िखन्ना
बन्दन्ती
करुणं
िवभोः
।
उपिःथतािन्तके
तःमै
व्यसनं
समवोचत
॥१८॥
ॄ�ा
तदपधायार्थ
ु
सह
देवैःतया
सह
।
जगाम
सिऽनयनःतीरं
कषीरपयोिनधेः
॥१९॥
तऽ
गत्वा
जगन्नाथं
देवदेवं
वृषाकिपम ्
।
पुरुषं
पुरुंसू�े न
उपतःथे
समािहतः
॥२०॥
िगरं
समाधौ
गगने
समी�रतां
िनशम्य
वेधाि�दशानुवाच
ह
।
गां पौरुषीं मे शऋणुतामराः
्
पुनिवर्धीयतामाशु तथैव मा िचरम ् ॥२१॥
पुरैव
पुंसावधृतो
धराज्वरो
भवि�रंशैयर्दषूपजन्यताम
ु
्
।
स
यावदव्यार्
ु
भरमी�रे�रः
ःवकालशक्त्या
�पयं�रे�िव
ु
॥२२॥
वसुदेवगृहे
साकषा�गवान्पुरुषः
परः
।
जिनंयते
तित्ूयाथ�
सम्भवन्तु
सुरि�यः
॥२३॥
वासुदेवकलानन्तः
सहॐवदनः
ःवरा�
।
अमतो
भिवता
देवो
हरेः
िूयिचक�ंयार्
॥२४॥
िवंणोमार्या
भगवती
यया
सम्मोिहतं
जगत ्
।
आिद�ा
ूभुणांशेन
कायार्थ�
सम्भिवंयित
॥२५॥
ौीशुक उवाच
इत्यािदँयामरगणान्ूजापितपितिवर्भुः
।
आ�ाःय
च
महीं
गीिभर्ः
ःवधाम
परमं
ययौ
॥२६॥
शूरसेनो
यदपितमर्थुरामावसन्पुरीम
ु
्
।
माथुरा�छरसेनां�
ू
िवंयान्बुभुजे
पुरा
॥२७॥
राजधानी
ततः
साभूत्सवर्यादवभूभुजाम ्
।
मथुरा
भगवान्यऽ
िनत्यं
सिन्निहतो
ह�रः
॥२८॥
तःयां
तु
किहर्िच�छौ�रवर्सुदेवः
कृ तो�हः
।
Srimad Bhagavat - 5 - दशम ःकं ध
www.swargarohan.org
देवक्या
सूयर्या
साध�
ूयाणे
रथमारुहत ्
॥२९॥
उमसेनसुतः
कं सः
ःवसुः
िूयिचक�ंयार्
।
रँमीन्हयानां
जमाह
रौक्मै
रथशतैवृर्तः
॥३०॥
चतुःशतं
पा�रबह�
गजानां
हेममािलनाम ्
।
अ�ानामयुतं
साध�
रथानां
च
िऽं�शतम ्
॥३१॥
दासीनां
सुकु मारीणां
�े
शते
समल�कृ ते
।
दिहऽे
ु
देवकः
ूादा�ाने
दिहतृवत्सलः
ु
॥३२॥
श�खतूयर्मृद�गा�
नेददर्न्दभयः
ु ु
ु
समम ्
।
ूयाणूबमे
तात
वरवध्वोः
सुम�गलम ्
॥३३॥
पिथ
ूमिहणं
कं समाभांयाहाशरीरवाक्
।
अःयाःत्वाम�मो
गभ�
हन्ता
यां
वहसेऽबुध
॥३४॥
इत्यु�ः
स
खलः
पापो
भोजानां
कु लपांसनः
।
भिगनीं
हन्तुमार�धं
ख�गपािणः
कचेऽमहीत ्
॥३५॥
तं
जुगुिप्सतकमार्णं
नृशंसं
िनरपऽपम ्
।
वसुदेवो
महाभाग
उवाच
प�रसान्त्वयन ्
॥३६॥
ौीवसुदेव उवाच
�ाघनीयगुणः
शूरैभर्वान्भोजयशःकरः
।
स
कथं
भिगनीं
हन्याित्�यमु�ाहपवर्िण
॥३७॥
मृत्युजर्न्मवतां
वीर
देहेन
सह
जायते
।
अ�
वा�दशतान्ते
वा
मृत्युव�
ूािणनां
ीुवः
॥३८॥
देहे
प�चत्वमापन्ने
देही
कमार्नुगोऽवशः
।
देहान्तरमनुूाप्य
ूा�नं
त्यजते
वपुः
॥३९॥
ोजंिःत�न्पदैके न
यथैवैके न
ग�छित
।
यथा
तृणजलौकै वं
देही
कमर्गितं
गतः
॥४०॥
ःवप्ने
यथा
पँयित
देहमी�शं
मनोरथेनािभिनिव�चेतनः
।
��ौुता�यां
मनसानुिचन्तयन्ूप�ते
तित्कमिप
�पःमृितः
॥४१॥
यतो
यतो
धावित
दैवचोिदतं
मनो
िवकारात्मकमाप
प�चसु
।
गुणेषु
मायारोिचतेषु
दे�सौ
ूप�मानः
सह
तेन
जायते
॥४२॥
ज्योितयर्थैवोदकपािथर्वेंवदः
।
समीरवेगानुगतं
िवभाव्यते
॥
एवं
ःवमायारिचतेंवसौ
पुमान ्
।
गुणेषु
रागानुगतो
िवमु�ित
॥४३॥
Srimad Bhagavat - 6 - दशम ःकं ध
www.swargarohan.org
तःमान्न
कःयिच�िोहमाचरेत्स
तथािवधः
।
आत्मनः
कषेममिन्व�छन्िो�धुव�
परतो
भयम ्
॥४४॥
एषा
तवानुजा
बाला
कृ पणा
पुिऽकोपमा
।
हन्तुं
नाहर्िस
क�याणीिममां
त्वं
दीनवत्सलः
॥४५॥
ौीशुक उवाच
एवं
स
सामिभभ�दैब�ध्यमानोऽिप
दारुणः
।
न
न्यवतर्त
कौरव्य
पुरुषादाननुोतः
॥४६॥
िनबर्न्धं
तःय
तं
जञात्वा
िविचन्त्यानकदन्दिभः
ु
ु
।
ूा�ं
कालं
ूितव्योढिमदं
ु
तऽान्वप�त
॥४७॥
मृत्युबुर्ि�मतापो�ो
याव�ि�बलोदयम
ु
्
।
य�सौ
न
िनवत�त
नापराधोऽिःत
देिहनः
॥४८॥
ूदाय
मृत्यवे
पुऽान्मोचये
कृ पणािममाम ्
।
सुता
मे
यिद
जायेरन्मृत्युवार्
न
िॆयेत
चेत्
॥४९॥
िवपयर्यो
वा
िकं
न
ःया�ितधार्तुदर्रत्यया
ु
।
उपिःथतो
िनवत�त
िनवृ�ः
पुनरापतेत्
॥५०॥
अ�नेयर्था
दारुिवयोगयोगयोर��तोऽन्यन्न
िनिम�मिःत
।
एवं
िह
जन्तोरिप
दिवर्भाव्यः
ु
शरीरसंयोगिवयोगहेतुः
॥५१॥
एवं
िवमृँय
तं
पापं
यावदात्मिनदशर्नम ्
।
पूजयामास
वै
शौ�रबर्हमानपुरःसरम
ु
्
॥५२॥
ूसन्नवदनाम्भोजो
नृशंसं
िनरपऽपम ्
।
मनसा
दयमानेन
ू
िवहसिन्नदमॄवीत ्
॥५३॥
ौीवसुदेव उवाच
न
�ःयाःते
भयं
सौम्य
य�ै
साहाशरीरवाक्
।
पुऽान्समपर्ियंयेऽःया
यतःते
भयमुित्थतम ्
॥५४॥
ौीशुक उवाच
ःवसुवर्धािन्नववृते
कं सःत�ाक्यसारिवत ्
।
वसुदेवोऽिप
तं
ूीतः
ूशःय
ूािवश�हम
ृ
्
॥५५॥
अथ
काल
उपावृ�े
देवक�
सवर्देवता
।
पुऽान्ूसुषुवे
चा�ौ
कन्यां
चैवानुवत्सरम ्
॥५६॥
क�ितर्मन्तं
ूथमजं
कं सायानकदन्दिभः
ु
ु
।
अपर्यामास
कृ �लेण
सोऽनृतादितिव�लः
॥५७॥
िकं
दःसहं
ु
नु
साधूनां
िवदषां
ु
िकमपेकिषतम ्
।
Srimad Bhagavat - 7 - दशम ःकं ध
www.swargarohan.org
िकमकाय�
कदयार्णां
दःत्यजं
ु
िकं
धृतात्मनाम ्
॥५८॥
�ं�वा
समत्वं
त�छौरेः
सत्ये
चैव
व्यविःथितम ्
।
कं सःतु�मना
राजन्ूहसिन्नदमॄवीत ्
॥५९॥
ूितयातु
कु मारोऽयं
न
�ःमादिःत
मे
भयम ्
।
अ�मा�ुवयोगर्भार्न्मृत्युम�
िविहतः
िकल
॥६०॥
तथेित
सुतमादाय
ययावानकदन्दिभः
ु
ु
।
ना�यनन्दत
त�ाक्यमसतोऽिविजतात्मनः
॥६१॥
नन्दा�ा
ये
ोजे
गोपा
या�ामीषां
च
योिषतः
।
वृंणयो
वसुदेवा�ा
देवक्या�ा
यदि�यः
ु
॥६२॥
सव�
वै
देवताूाया
उभयोरिप
भारत
।
जञातयो
बन्धुसु�दो
ये
च
कं समनुोताः
॥६३॥
एतत्कं साय
भगवा�छशंसा�येत्य
नारदः
।
भूमेभार्रायमाणानां
दैत्यानां
च
वधो�मम ्
॥६४॥
ऋषेिवर्िनगर्मे
कं सो
यदन्मत्वा
ू
सुरािनित
।
देवक्या
गभर्सम्भूतं
िवंणुं
च
ःववधं
ूित
॥६५॥
देवक�ं
वसुदेवं
च
िनगृ�
िनगडैगृर्हे
।
जातं
जातमहन्पुऽं
तयोरजनश�कया
॥६६॥
मातरं
िपतरं
ॅातॄन्सवा��
सु�दःतथा
।
�निन्त
�सुतृपो
लु�धा
राजानः
ूायशो
भुिव
॥६७॥
आत्मानिमह
स�जातं
जानन्ूाि�वंणुना
हतम ्
।
महासुरं
कालनेिमं
यदिभः
ु
स
व्यरुध्यत
॥६८॥
उमसेनं
च
िपतरं
यदभोजान्धकािधपम
ु
्
।
ःवयं
िनगृ�
बुभुजे
शूरसेनान्महाबलः
॥६९॥
* * *
०२. ौीशुक उवाच
ूलम्बबकचाणूर
तृणावतर्महाशनैः
।
मुि�का�र�ि�िवद
पूतनाके शीधेनुकै ः
॥०१॥
अन्यै�ासुरभूपालैबार्णभौमािदिभयुर्तः
।
यदनां
ू
कदनं
चबे
बली
मागधसंौयः
॥०२॥
ते
पीिडता
िनिविवशुः
कु रुप�चालके कयान ्
।
शा�वािन्वदभार्िन्नंधािन्वदेहान्कोशलानिप
॥०३॥
एके
तमनुरुन्धाना
जञातयः
पयुर्पासते
।
Srimad Bhagavat - 8 - दशम ःकं ध
www.swargarohan.org
हतेषु
ं�सु
बालेषु
देवक्या
औमसेिनना
॥०४॥
स�मो
वैंणवं
धाम
यमनन्तं
ूच�ते
।
गभ�
बभूव
देवक्या
हंश�किववधर्नः
॥०५॥
भगवानिप
िव�ात्मा
िविदत्वा
कं सजं
भयम ्
।
यदूनां
िनजनाथानां
योगमायां
समािदशत ्
॥०६॥
ग�छ
देिव
ोजं
भिे
गोपगोिभरल�कृ तम ्
।
रोिहणी
वसुदेवःय
भायार्ःते
नन्दगोकु ले
।
अन्या�
कं ससंिव�ना
िववरेषु
वसिन्त
िह
॥०७॥
देवक्या
जठरे
गभ�
शेषा�यं
धाम
मामकम ्
।
तत्सिन्नकृ ंय
रोिहण्या
उदरे
सिन्नवेशय
॥०८॥
अथाहमंशभागेन
देवक्याः
पुऽतां
शुभे
।
ूाप्ःयािम
त्वं
यशोदायां
नन्दप�यां
भिवंयिस
॥०९॥
अिचर्ंयिन्त
मनुंयाःत्वां
सवर्कामवरे�रीम ्
।
धूपोपहारबिलिभः
सवर्कामवरूदाम ्
॥१०॥
नामधेयािन
कु वर्िन्त
ःथानािन
च
नरा
भुिव
।
दग�ित
ु
भिकालीित
िवजया
वैंणवीित
च
॥११॥
कु मुदा
चिण्डका
कृ ंणा
माधवी
कन्यके ित
च
।
माया
नारायणीशानी
शारदेत्यिम्बके ित
च
॥१२॥
गभर्स�कंणार्�ं
वै
ूाहःु
स�कंण�
भुिव
।
रामेित
लोकरमणा�लभिं
बलो�लयात ्
॥१३॥
सिन्द�ैवं
भगवता
तथेत्योिमित
त�चः
।
ूितगृ�
प�रबम्य
गां
गता
त�थाकरोत ्
॥१४॥
गभ�
ूणीते
देवक्या
रोिहणीं
योगिनिया
।
अहो
िवॐंिसतो
गभर्
इित
पौरा
िवचुबु शुः
॥१५॥
भगवानिप
िव�ात्मा
भ�ानामभय�करः
।
आिववेशांशभागेन
मन
आनकदन्दभेः
ु
ु
॥१६॥
स
िबॅत्पौरुषं
धाम
ॅाजमानो
यथा
रिवः
।
दरासदोऽितदधर्ष�
ु
ु
भूतानां
सम्बभूव
ह
॥१७॥
ततो
जगन्म�गलम�युतांशं
समािहतं
शूरसुतेन
देवी
।
दधार
सवार्त्मकमात्मभूतं
का�ा
यथानन्दकरं
मनःतः
॥१८॥
सा
देवक�
सवर्जगिन्नवास
िनवासभूता
िनतरां
न
रेजे
।
भोजेन्िगेहेऽि�निशखेव
रु�ा
सरःवती
जञानखले
यथा
सती
॥१९॥
Srimad Bhagavat - 9 - दशम ःकं ध
www.swargarohan.org
तां
वीआय
कं सः
ूभयािजतान्तरां
।
िवरोचयन्तीं
भवनं
शुिचिःमताम ्
॥
आहैष ्
मे
ूाणहरो
ह�रगुर्हां
।
ीुवं
िौतो
यन्न
पुरेयमी�शी
॥२०॥
िकम�
तिःमन्करणीयमाशु
मे
यदथर्तन्ऽो
न
िवहिन्त
िवबमम ्
।
ि�याः
ःवसुगुर्रुमत्या
वधोऽयं
यशः
िौयं
हन्त्यनुकालमायुः
॥२१॥
स
एष ्
जीवन्खलु
सम्परेतो
वत�त
योऽत्यन्तनृशंिसतेन
।
देहे मृते तं मनुजाः शपिन्त गन्ता तमोऽन्धं तनुमािननो ीुवम ् ॥२२॥
इित
घोरतमा�ावात्सिन्नवृ�ः
ःवयं
ूभुः
।
आःते
ूती�ंःतज्जन्म
हरेव�रानुबन्धकृ त्
॥२३॥
आसीनः
संिवशंिःत�न्भु�जानः
पयर्टन्महीम ्
।
िचन्तयानो
�षीके शमपँय�न्मयं
जगत ्
॥२४॥
ॄ�ा
भव�
तऽैत्य
मुिनिभनार्रदािदिभः
।
देवैः
सानुचरैः
साकं
गीिभर्वृर्ंणमैडयन ्
॥२५॥
सत्योतं
सत्यपरं
िऽसत्यं
।
सत्यःय
योिनं
िनिहतं
च
सत्ये
॥
सत्यःय
सत्यमृतसत्यनेऽं
।
सत्यात्मकं
त्वां
शरणं
ूपन्नाः
॥२६॥
एकायनोऽसौ
ि�फलि�मूल�तूरसः
प�चिवधः
ंडात्मा
।
स�त्वग�िवटपो
नवाकषो
दश�छदी
ि�खगो
�ािदवृ�ः
॥२७॥
त्वमेक
एवाःय
सतः
ूसूितःत्वं
सिन्नधानं
त्वमनुमह�
।
त्वन्मायया
संवृतचेतसःत्वां
पँयिन्त
नाना
न
िवपि�तो
ये
॥२८॥
िबभिषर्
रूपाण्यवबोध
आत्मा
कषेमाय
लोकःय
चराचरःय
।
स�वोपपन्नािन
सुखावहािन
सतामभिािण
मुहःु
खलानाम ्
॥२९॥
त्व�यम्बुजाकषािखलस�वधािम्न
समािधनावेिशतचेतसैके
।
त्वत्पादपोतेन
महत्कृ तेन
कु वर्िन्त
गोवत्सपदं
भवाि�धम ्
॥३०॥
ःवयं
समु�ीयर्
सुदःतरं
ु
�ुमन ्
।
भवाणर्वं
भीममदॅसौ�दाः
॥
भवत्पदाम्भोरुहनावमऽ
ते
।
िनधाय
याताः
सदनुमहो
भवान ्
॥३१॥
येऽन्येऽरिवन्दा�
िवमु�मािननस ्
।
त्व�यःतभावादिवशु�बु�यः
॥
Srimad Bhagavat - 10 - दशम ःकं ध
www.swargarohan.org
आरु�
कृ �लेण
परं
पदं
ततः
।
पतन्त्यधोऽना�तयुंमद�ययः
॥३२॥
तथा न ते माधव तावकाः क्विच�ॅँयिन्त मागार्�विय ब�सौ�दाः ।
त्वयािभगु�ा
िवचरिन्त
िनभर्या
िवनायकानीकपमूधर्सु
ूभो
॥३३॥
स�वं
िवशु�ं
ौयते
भवािन्ःथतौ
।
शरी�रणां
ौेयौपायनं
वपुः
॥
वेदिबयायोगतपःसमािधिभस ्
।
तवाहर्णं
येन
जनः
समीहते
॥३४॥
स�वं
न
चे�ात�रदं
िनजं
भवेद्
।
िवजञानमजञानिभदापमाजर्नम ्
॥
गुणूकाशैरनुमीयते
भवान ्
।
ूकाशते
यःय
च
येन
वा
गुणः
॥३५॥
न
नामरूपे
गुणजन्मकमर्िभिनर्रूिपतव्ये
तव
तःय
साकिषणः
।
मनोवचो�यामनुमेयवत्मर्नो
देव
िबयायां
ूितयन्त्यथािप
िह
॥३६॥
शऋण्वन्गृणन्संःमरयं�
्
िचन्तयन ्
।
नामािन
रूपािण
च
म�गलािन
ते
॥
िबयासु
यःत्व�चरणारिवन्दयोर्
।
आिव�चेता
न
भवाय
क�पते
॥३७॥
िदं�या
हरेऽःया
भवतः
पदो
भुवो
।
भारोऽपनीतःतव
जन्मनेिशतुः
॥
िदं�याि�कतां
त्वत्पदकै ः
सुशोभनैर्
।
िआयाम
गां
�ां
च
तवानुकिम्पताम ्
॥३८॥
न
तेऽभवःयेश
भवःय
कारणं
िवना
िवनोदं
बत
तकर् यामहे
।
भवो
िनरोधः
िःथितरप्यिव�या
कृ ता
यतःत्व�यभयाौयात्मिन
॥३९॥
मत्ःया�क�छपनृिसंहवराहहंस
।
राजन्यिवूिवबुधेषु
कृ तावतारः
॥
त्वं
पािस
नि�भुवनं
च
यथाधुनेश
।
भारं
भुवो
हर
यद�म
ू
वन्दनं
ते
॥४०॥
िदं�याम्ब
ते
कु किषगतः
परः
पुमान ्
।
अंशेन
साकषा�गवान्भवाय
नः
॥
माभू�यं
भोजपतेमुर्मूष�र्
।
गो�ा
यदनां
ू
भिवता
तवात्मजः
॥४१॥
Srimad Bhagavat - 11 - दशम ःकं ध
www.swargarohan.org
ौीशुक उवाच
इत्यिभ�ूय
पुरुषं
यिपमिनदं
ू
यथा
।
ॄ�ेशानौ
पुरोधाय
देवाः
ूितययुिदर्वम ्
॥४२॥
* * *
०३. ौीशुक उवाच
अथ
सवर्गुणोपेतः
कालः
परमशोभनः
।
य��वाजनजन्म��
शान्त�र्महतारकम ्
॥०१॥
िदशः
ूसेदगर्गनं
ु
िनमर्लोडुगणोदयम ्
।
मही
म�गलभूिय�
पुरमामोजाकरा
॥०२॥
न�ः
ूसन्नसिलला
॑दा
जलरुहिौयः
।
ि�जािलकु लसन्नाद
ःतवका
वनराजयः
॥०३॥
ववौ
वायुः
सुखःपशर्ः
पुण्यगन्धवहः
शुिचः
।
अ�नय�
ि�जातीनां
शान्ताःतऽ
सिमन्धत
॥०४॥
मनांःयासन्ूसन्नािन
साधूनामसुरिहाम
ु
्
।
जायमानेऽजने
तिःमन्नेददर्न्दभयः
ु ु
ु
समम ्
॥०५॥
जगुः
िकन्नरगन्धवार्ःतु�ुवुः
िस�चारणाः
।
िव�ाधयर्�
ननृतुरप्सरोिभः
समं
मुदा
॥०६॥
मुमुचुमुर्नयो
देवाः
सुमनांिस
मुदािन्वताः
।
मन्दं
मन्दं
जलधरा
जगजुर्रनुसागरम ्
॥०७॥
िनशीथे
तमौ�तेू
जायमाने
जनादर्ने
।
देवक्यां
देवरूिपण्यां
िवंणुः
सवर्गुहाशयः
।
आिवरासी�था
ूा�यां
िदशीन्द�रव
ु
पुंकलः
॥०८॥
तम�तंु
बालकमम्बुजे�णं
चतुभुर्जं
श�खगदा�ुदायुधम ्
।
ौीवत्सलआमं
गलशोिभकौःतुभं
पीताम्बरं
सान्िपयोदसौभगम ्
॥०९॥
महाहर्वैदयर्िकरीटकु ण्डल
ू
ित्वषा
प�रंव�सहॐकु न्तलम ्
।
उ�ामका��य�गदक�कणािदिभिवर्रोचमानं
वसुदेव
ऐ�त
॥१०॥
स
िवःमयोत्फु �लिवलोचनो
ह�रं
सुतं
िवलोक्यानकदन्दिभःतदा
ु
ु
।
कृ ंणावतारोत्सवसम्ॅमोऽःपृशन्मुदा
ि�जे�योऽयुतमाप्लुतो
गवाम ्
॥११॥
अथैनमःतौदवधायर्
पूरुषं
परं
नता�गः
कृ तधीः
कृ ता�जिलः
।
ःवरोिचषा
भारत
सूितकागृहं
िवरोचयन्तं
गतभीः
ूभाविवत ्
॥१२॥
ौीवसुदेव उवाच
िविदतोऽिस
भवान्साकषात्पुरुषः
ूकृ तेः
परः
।
Srimad Bhagavat - 12 - दशम ःकं ध
www.swargarohan.org
के वलानुभवानन्द
ःवरूपः
सवर्बुि��क्
॥१३॥
स
एव
ःवूकृ त्येदं
सृं�वामे
िऽगुणात्मकम ्
।
तदनु
त्वं
�ूिव�ः
ूिव�
इव
भाव्यसे
॥१४॥
यथेमेऽिवकृ ता
भावाःतथा
ते
िवकृ तैः
सह
।
नानावीयार्ः
पृथ�भूता
िवराजं
जनयिन्त
िह
॥१५॥
सिन्नपत्य
समुत्पा�
�ँयन्तेऽनुगता
इव
।
ूागेव
िव�मानत्वान्न
तेषािमह
सम्भवः
॥१६॥
एवं
भवान्बु�ध्यनुमेयल�णैमार्�ैगुर्णैः
सन्निप
त�णामहः
ु
।
अनावृतत्वा�िहरन्तरं
न
ते
सवर्ःय
सवार्त्मन
आत्मवःतुनः
॥१७॥
य
आत्मनो
�ँयगुणेषु
सिन्नित
व्यवःयते
ःवव्यितरेकतोऽबुधः
।
िवनानुवादं
न
च
तन्मनीिषतं
सम्य�यतःत्य�मुपाददत्पुमान ्
॥१८॥
त्व�ोऽःय
जन्मिःथितसंयमािन्वभो
।
वदन्त्यनीहादगुणादिविबयात ्
॥
त्वयी�रे
ॄ�िण
नो
िवरुध्यते
।
त्वदाौयत्वादपचयर्ते
ु
गुणैः
॥१९॥
स
त्वं
िऽलोकिःथतये
ःवमायया
।
िबभिषर्
शुक्लं
खलु
वणर्मात्मनः
॥
सगार्य
र�ं
रजसोपबृंिहतं
।
कृ ंणं
च
वण�
तमसा
जनात्यये
॥२०॥
त्वमःय
लोकःय
िवभो
�ररकिषषुगृर्हेऽवतीण�ऽिस
ममािखले�र
।
राजन्यसंजञासुरकोिटयूथपैिनर्व्यूर्�माना
िनहिनंयसे
चमूः
॥२१॥
अयं
त्वस�यःतव
जन्म
नौ
गृहे
।
ौुत्वामजांःते
न्यवधीत्सुरे�र
॥
स
तेऽवतारं
पुरुषैः
समिपर्तं
।
ौुत्वाधुनैवािभसरत्युदायुधः
॥२२॥
ौीशुक उवाच
अथैनमात्मजं
वीआय
महापुरुंल�णम ्
।
देवक�
तमुपाधावत्कं सा�ीता
सुिविःमता
॥२३॥
ौीदेवक्युवाच
रूपं
य�त्ूाहरव्य�मा�ं
ु
।
ॄ�
ज्योितिनर्गुर्णं
िनिवर्कारम ्
॥
Srimad Bhagavat - 13 - दशम ःकं ध
www.swargarohan.org
स�ामाऽं
िनिवर्शेषं
िनरीहं
।
स
त्वं
साकषाि�ंणुरध्यात्मदीपः
॥२४॥
न�े
लोके
ि�पराधार्वसाने
महाभूतेंवािदभूतं
गतेषु
।
व्य�े ऽव्य�ं कालवेगेन याते भवानेकः िशंयतेऽशेंसं�ः ॥२५॥
योऽयं
कालःतःय
तेऽव्य�बन्धो
।
चे�ामाह�े�ते
ु
येन
िव�म ्
॥
िनमेषािदवर्त्सरान्तो
महीयांस ्
।
तं
त्वेशानं
कषेमधाम
ूप�े
॥२६॥
मत्य�
मृत्युव्यालभीतः
पलायन्लोकान्सवार्िन्नभर्यं
नाध्यग�छत ्
।
त्वत्पादा�जं
ूाप्य
य��छया�
सुःथः
शेते
मृत्युरःमादपैित
॥२७॥
स
त्वं
घोरादमसेनात्मजान्न�ािह
ु
ऽःतान्भृत्यिवऽासहािस
।
रूपं
चेदं
पौरुषं
ध्यानिधंण्यं
मा
ूत्य�ं
मांस�शां
कृ षी�ाः
॥२८॥
जन्म
ते
म�यसौ
पापो
मा
िव�ान्मधुसूदन
।
समुि�जे
भव�ेतोः
कं सादहमधीरधीः
॥२९॥
उपसंहर
िव�ात्मन्नदो
रूपमलौिककम ्
।
श�खचबगदाप�
िौया
जु�ं
चतुभुर्जम ्
॥३०॥
िव�ं
यदेतत्ःवतनौ
िनशान्ते
यथावकाशं
पुरुषः
परो
भवान ्
।
िबभितर् सोऽयं मम गभर्गोऽभूदहो नृलोकःय िवडम्बनं िह तत् ॥३१॥
ौीभगवानुवाच
त्वमेव
पूवर्सग�ऽभूः
पृि�ः
ःवायम्भुवे
सित
।
तदायं
सुतपा
नाम
ूजापितरक�मषः
॥३२॥
युवां
वै
ॄ�णािद�ौ
ूजासग�
यदा
ततः
।
सिन्नयम्येिन्ियमामं
तेपाथे
परमं
तपः
॥३३॥
वंवार्तातपिहम
घमर्कालगुणाननु
।
सहमानौ
�ासरोध
िविनधूर्तमनोमलौ
॥३४॥
शीणर्पणार्िनलाहारावुपशान्तेन
चेतसा
।
म�ः
कामानभीप्सन्तौ
मदाराधनमीहतुः
॥३५॥
एवं
वां
तप्यतोःतीों
तपः
परमदंकरम
ु
्
।
िदव्यवंसर्हॐािण
�ादशेयुमर्दात्मनोः
॥३६॥
तदा
वां
प�रतु�ोऽहममुना
वपुषानघे
।
तपसा
ौ�या
िनत्यं
भक्त्या
च
�िद
भािवतः
॥३७॥
ूादरासं
ु
वरदरा�युवयोः
कामिदत्सया
।
Srimad Bhagavat - 14 - दशम ःकं ध
www.swargarohan.org
िोयतां
वर
इत्यु�े
मा�शो
वां
वृतः
सुतः
॥३८॥
अजु�माम्यिवंयावनपत्यौ
च
दम्पती
।
न
वोाथेऽपवग�
मे
मोिहतौ
देवमायया
॥३९॥
गते
मिय
युवां
ल�ध्वा
वरं
मत्स�शं
सुतम ्
।
माम्यान्भोगानभु�जाथां
युवां
ूा�मनोरथौ
॥४०॥
अ�ं�वान्यतमं
लोके
शीलौदायर्गुणैः
समम ्
।
अहं
सुतो
वामभवं
पृि�गभर्
इित
ौुतः
॥४१॥
तयोवा�
पुनरेवाहमिदत्यामास
कँयपात ्
।
उपेन्ि
इित
िव�यातो
वामनत्वा�च
वामनः
॥४२॥
तृतीयेऽिःमन्भवेऽहं
वै
तेनैव
वपुषाथ
वाम ्
।
जातो
भूयःतयोरेव
सत्यं
मे
व्या�तं
सित
॥४३॥
एत�ां
दिशर्तं
रूपं
ूा�जन्मःमरणाय
मे
।
नान्यथा
म�वं
जञानं
मत्यर्िल�गेन
जायते
॥४४॥
युवां
मां
पुऽभावेन
ॄ�भावेन
चासकृ त्
।
िचन्तयन्तौ
कृ तःनेहौ
याःयेथे
म�ितं
पराम ्
॥४५॥
ौीशुक उवाच
इत्युक्त्वासी��रःतूंणीं
भगवानात्ममायया
।
िपऽोः
सम्पँयतोः
स�ो
बभूव
ूाकृ तः
िशशुः
॥४६॥
तत�
शौ�रभर्गवत्ूचोिदतः
।
सुतं
समादाय
स
सूितकागृहात ्
॥
यदा
बिहगर्न्तुिमयेष ्
त�र्जा
।
या
योगमायाजिन
नन्दजायया
॥४७॥
तया
�तूत्ययसवर्वृि�षु
�ाःःथेषु
पौरेंविप
शाियतेंवथ
।
�ार�
सवार्ः
िपिहता
दरत्यया
ु
बृहत्कपाटायसक�लशऋ�खलैः
्
॥४८॥
ताः
कृ ंणवाहे
वसुदेव
आगते
ःवयं
व्यवयर्न्त
यथा
तमो
रवेः
।
ववषर््
पजर्न्य
उपांशुगिजर्तः
शेषोऽन्वगा�ा�र
िनवारयन्फणैः
॥४९॥
मघोिन
वंत्यर्सकृ �मानुजा
गम्भीरतोयौघजवोिमर्फे िनला
।
भयानकावतर्शताकु ला
नदी
माग�
ददौ
िसन्धु�रव
िौयः
पतेः
॥५०॥
नन्दोजं
शौ�ररुपेत्य
तऽ
तान ्
।
गोपान्ूसु�ानुपल�य
िनिया
॥
सुतं
यशोदाशयने
िनधाय
तत्
।
सुतामुपादाय
पुनगृर्हानगात ्
॥५१॥
Srimad Bhagavat - 15 - दशम ःकं ध
www.swargarohan.org
देवक्याः
शयने
न्यःय
वसुदेवोऽथ
दा�रकाम ्
।
ूितमु�य
पदोल�हमाःते
पूवर्वदावृतः
॥५२॥
यशोदा
नन्दप�ी
च
जातं
परमबुध्यत
।
न
ति�ल�गं
प�रौान्ता
िनियापगतःमृितः
॥५३॥
* * *
०४. ौीशुक उवाच
बिहरन्तःपुर�ारः
सवार्ः
पूवर्वदावृताः
।
ततो
बालध्विनं
ौुत्वा
गृहपालाः
समुित्थताः
॥०१॥
ते
तु
तूणर्मुपोज्य
देवक्या
गभर्जन्म
तत्
।
आच�युभ�जराजाय
यदि��नः
ु
ूती�ते
॥०२॥
स
त�पा�ूणर्मुत्थाय
कालोऽयिमित
िव�लः
।
सूतीगृहमगा�ूण�
ूःखलन्मु�मूधर्जः
॥०३॥
तमाह
ॅातरं
देवी
कृ पणा
करुणं
सती
।
ःनुषेयं
तव
क�याण
ि�यं
मा
हन्तुमहर्िस
॥०४॥
बहवो
िहंिसता
ॅातः
िशशवः
पावकोपमाः
।
त्वया
दैविनसृ�ेन
पुिऽकै का
ूदीयताम ्
॥०५॥
नन्वहं
ते
�वरजा
दीना
हतसुता
ूभो
।
दातुमहर्िस
मन्दाया
अ�गेमां
चरमां
ूजाम ्
॥०६॥
ौीशुक उवाच
उपगु�ात्मजामेवं
रुदत्या
दीनदीनवत ्
।
यािचतःतां
िविनभर्त्ःयर्
हःतादािचि�छदे
खलः
॥०७॥
तां
गृहीत्वा
चरणयोजार्तमाऽां
ःवसुः
सुताम ्
।
अपोथयि�छलापृ�े
ःवाथ�न्मूिलतसौ�दः
॥०८॥
सा
त�ःतात्समुत्पत्य
स�ो
देव्यम्बरं
गता
।
अ�ँयतानुजा
िवंणोः
सायुधा�महाभुजा
॥०९॥
िदव्यॐगम्बरालेप
र�ाभरणभूिषता
।
धनुःशूलेषुचमार्िस
श�खचबगदाधरा
॥१०॥
िस�चारणगन्धव�रप्सरःिकन्नरोरगैः
।
उपा�तोरुबिलिभः
ःतूयमानेदमॄवीत ्
॥११॥
िकं
मया
हतया
मन्द
जातः
खलु
तवान्तकृ त्
।
यऽ
क्व
वा
पूवर्शऽुमार्
िहंसीः
कृ पणान्वृथा
॥१२॥
इित
ूभांय
तं
देवी
माया
भगवती
भुिव
।