Table Of Content1४
जसिद्धान्त." इति सुप्रसिढः। रामानुजसिद्धान्तः बहुभि. आचार्यः
बहुपरकरारैः निरूपितः। घण्टावतारभरूतैः कविताकिकसिहैः वेदा.
न्तदेशिकः न्यायसिद्धाञ्जने सुष्टुप्रतिपादितः रामानुजसिद्धान्तः #
न्यायसिद्धाञ्जने वेदान्तदेशिकैः सुनिरूपितं यत् तत् दुग्ैहमिति
मन्यमानानाम् इय कृतिः !रामानूुजसिद्धान्तसंग्रहुः "इति अस्य
श्रथस्य कर्ता चण्डमारत श्रीनिवासराघवाचार्येण स्वयमूक्तम्-
स्यार्या द्धाञ्जने सवंम ाचार्यस्सुनिरूपितम् ।
तत्रापि मन्यमानानां दुग्ैहृत्वमिय कृतिः । इति)
दरव्याद्रव्यभेदेन परपक्षप्रतिक्षेपपूर्वकं तत्त्वयाथा््यरूपणं
मया क्रियते इति श्रीनिवासराचवाचार्ये. उक्तम् । किमथंमित्यु-
क्तेः द्रव्यादिनिखिलपदार्थनिरूपणस्यापि परंपरया मोक्षसाधन-
त्वात् इत्युक्त्वा, जीवेश्वरतत्वयाथा््य॑ज्ञानपूवेकपरमात्मोपास-
नस्य मोक्षहेतुत्व शास्त्रेषु जिष्टमिति वेदार्थसंग्रहूवाक्यं प्रमाण
त्वेन प्रदशितवान् नौवपरयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेति-
कर्तव्यताकपरपमपुरुषचरणयुगलध्याना्चनप्रणामादिः अत्यर्थप्रियः
तत्प्राप्तिफलः" इति।
तत्वयाथाथ्य॑रूपणमस्तु | क्रिमर्थ परपक्षप्रतिक्षपः क्रियत
इत्युक्ते? केचित् ब्रहाव्यतिरिक्त जीवात्मानं नैच्छन्ति। इतरे तु
इच्छन्तोऽपि मूक्तौ स्वतंत्र वदन्ति, परे तः देदमेवात्मानमश्ण-
पगच्छन्ति। अन्ये तु देहातिरिक्तमपि अकर्तरिमाहुः। कतिचित्
देहेन सहोत्पत्तिविनाशयोगिन मन्यन्ते । इतरे तु आगन्तुकन्ञान-
जनक मोक्षदशायां पापाणकल्पनं जडंचाहूुः। अतः परपक्षप्रति-
क्षेपपूवेकं तत््वयाथाथ्यंरूपणं क्रियते इति चोक्तम् ।
अस्मिन् "रामानुजसिद्धान्तसंग्रहे प्रथमे प्रक्रतिपरिच्छेदे
तत्तवविभागः उपादानलक्षण, ध्मेधम्य॑भेदखण्डनं, अणुकारण-
त्वभद्धुः, च्विगुणसृष्टिक्रमः, इल्द्रियलक्षणम्, तन्मा्निरूपणं,
अकाशौत्पत्तिप्रतिपादनम्, नीलपटन्यायनिरूपणम्, वाथुलक्षण,
तेजोलक्षणं, जललक्षणं, पृथिवीलक्षणं, तमसः द्र्यत्वनिरूपणम्,
करालनिरूपण, समष्टिव्यष्टिनिरूपणं कारणातिरिक्तकायनिरासः,
शरोरलक्षणम् इत्यादयः विषयाः उक्ताः |
दहितोये जीवपरिच्छेदे जीवात्मनः लक्षण, तस्थाणुत्व-
समर्थनं, नोवविभागः, उपासनातैविध्यंः ज्ञानस्य द्रव्यत्व,
मुक्तस्य दुःखासंबंधः, अआन॑दतारतम्यनिरासः, इत्यादयः विषयाः
उक्ताः।
तृतीये ईशवरपरिच्छेदे ब्रह्मशब्दा्थैः, निविशेषत्वनिरासः,
अभिन्ननिपित्तत्वसमथनम्, अशरीरशब्दा्थंः, अनेन जीवेनात्मना
अनूप्रविष्येव्यस्यार्थः, ईश्वर ानुमाननिरासः, वेदस्यपौरषेयत्वनि-
+
रासः, लक्ष्मीतत्वशोधनं, नित्यकिश्रुतिनिरूपणम् इत्यादयः विषयाः
उक्ताः |
अस्मिन् ग्रंथ शूरुतिस्मृतीतिहासपुराणप्रमाणवचनैः सहं
श्रीभाष्य, वेदा्थसंग्रहु, तेत्रवातिक, शतदूषणी इत्यादिग्रथेभ्यः
बहुनि प्रमाणानि दत्तानि । उदाहूतग्रंथसूची अन्तिमे दत्ता |
४
कविताकिंकसिहानां वेदान्तदेशिकानां सूप्रसिद्धस्य शत-
दुषणी" ग्रथस्य महाचार्या इति प्रसिद्धाः दोडयाार्याः चण्ड
मार्त' इतिं व्याख्यां लिखितवन्तः! तस्य ग्रंथस्य नाम एव
संज्ञा अस्य प्रन्थस्य कर्तुः श्रीनिवासराघवाचा्थेस्य।
श्रोनिवासराघवाचार्याणां पितृपादाः कृष्णसूरिः अथवा
कृष्णदेशिकाः | श्रीकृष्णदेशिकेः नित्यानुष्ठानदीपिका' इति
प्रथः लिचितः।
श्रौनिवासराघवाचार्ये स्मरणमाव्रेणात्यन्तधन्यतापोदक-
तया कीरतिताः आचार्याः महात्मान ज्ञानानुष्ठानवेराग्येविल-
क्षणाः श्रीवण् शर्कोपश्रीरद्कनाथयतीन्द्रमहादेशिका । एते
अहोबिलमठास्थाने षड़विशपद्रं मूर्धाभिषिक्ता | पविव्रनाम्न
श्रीवण् शर्कोपश्रीश्चौनिवासयतीन्द्रमहादेशिकस्य पूर्वाशूरमकुमारा।
९11
महीशुरमहाराजेन श्रीष्ृष्ण्ननकण्ठी रवसावैभौमेण बहूु-
भक्त्या आराधिता । रद्कनाथपुरनाम्नोऽग्रहारस्य प्रतिष्ठापका"
एतेषां तनियन्--
श्रीवीरराघवयतीनद्रपराङ्कुशादि
रामानुजा्यैकमलानिधियो गिवर्येः।
संप्रे्षितं करुणया परिपूणंओोधं
श्रीरगनाथयतिशेखरमाश्रयामः।। इति |
प्राचीनप्रति सज्जीकृत्य यावन्मति समग्रं सावधा-
नमधीत्य कमबद्धतयः संकलय्य अध्यायक्रमेण पाटसंपादन कृत्तम्
पण्डिता युक्तायक्तततत्वनिर्धारणे प्रमाणम् ।
अस्य ग्रथस्य प्रकाशनाय द्रभ्यसाहाय्य कृतवद्भ्यः ति. ति. दे.
कायंनिवेहणाधिकाररिभ्यः श्री यमू. वि. यस्. प्रसाद् महाशयेभ्य
कार्तज्ञयमाविष्करोमि।
पुस्तकमृद्रणे साहाय्यं दत्तवते श्री सत्यसायि प्रिटसं
अधिपाय डि. यस्. पि. रामकृष्णाय च घन्यवादाः।
दासः
विजयराघवाचायैः
11
विषयान्क्रमः
पुष्ट
मङ्गलाचरणम्
ग्रन्थप्रयोजनम्
प्रकरतिपरिच्छेदः
उपादानलक्षणम्
द्रव्यविभागः साधस्य॑लक्षणकृथनं च
धर्मेधम्य॑भेदखण्डनम्
क्षणिकत्वखण्डनम्
द्रव्यविभागः
लिगुणकालयोः जडत्वं साध्यम्
विगुणानि
व्रिगणद्रग्यम्
सणुकारणत्वभङ्खः
अण्वनुमाननिरासः
विगुणसृष्टिक्रमः
इद्द्रियलक्षणम्
इद्द्रियविभागः
ज्ञानेन्द्रिय तस्य विक्नागक्च
बाह्येद्धियम्
19
त्वगादीनां वायवीयत्वादि निरासप्रपञ्चनम्
21
कर्मेन्दरियप्रपन्चः
24
आकाशोत्पत्तिप्रतिपादनम्
28
नीलपटन्यायनिरूपणम्
32
वायुलक्षणम्
33
तेजो निरूपणम्
36
तेजोलक्षणं विभागश्च
88
सुवणदीनां तेजस्त्वनि राः
42
जलनिरूपणम्
45
पृथिवीनिरूपणम्
46
तमसः द्रव्यत्वनिरूपणम्
46
कालनिरूपणम्
50
समष्टि व्यष्टि निरूपणम्
53
दिशस्तत्वान्तरत्वनिराकरणम्
55
कारणातिरिक्तकाययेनिरासः
57
शरीरस्य एकभूतोपादानेकत्वभङ्खः
68
शरीरलक्षण विस्तृतः परमतनिरासश्च
70
शरीरविभागः
१३
7 १4
जीवनिरूपणम् 78
काम्यासित्यसिद्धिः ` 166
एेकान्त्यशखानन्यदेवताकत्वम् 107
उपासनातेविध्यम् 109
प्रपत्तिः 114
मुक्तानां दुःखासंवधः 123
आनंदतारतम्थनिरासः । {26
कवल्यवादः ।
ईश्वरपरिच्छेदः †
अपच्छेदन्यायः 146
अ्भिच्ननिमित्तत्वसमर्थनम् 151
अशंरीरशब्दाथं 154
अनेनजीवेनेत्यस्यारथ. 160 `
हृश्वरानुमाननिरासः 165
गास्त्योनिरचनानूपपत्यर्धिकरणविरोधपरिहारः 181
लक्षपमीतत्वणोधनम् 183
नित्यविभ्तिपरिच्छेदः 191
3:
श्रीमते रामानुजाय नम
श्रीमते लक्ष्मीनर्सिहपरङ्रह्मणे नमः
श्रीमद्रामान्जसिद्धान्तसंग्रहः
मंगलाचरणम् :
यस्याभव(्क्तजनातिहन्तु .
पितृष्वमन्येणुविचार्थं तूर्णम् ।
स्तंभेऽवतारस्तमनन्य लभ्य
लक्ष्मीनृसिंहं शरणं प्रपद्ये ।।
श्रीमान्वे क्ुटनाथार्थ॑ः कविताकिककेसरी ।
वेदान्ताचार्मवर्यो मे मच्निधत्तां सदा हदि ॥
प्रपद्ये निरवद्यानां निषदूयां गुणसंपदाम् ।
णशरण भव भीतानां णठकोपमूनीष्वरम् ॥
श्री वीरराघवयनीन््रपराङ्कुणादि
रामानुजार्यकमलनिधियोगिवर्य .
सप्रक्षितं करुणया परिपर्णबोध
श्रीरगनाोथ यतिगेखरमाणश्रयामः
श्रीमते श्रीवण्णरठकोप शरीरगनाथ यतीन्द्र महादेशिकाय नमः
बहिर न्तस्तमश्छेदि ज्योतिर्वेन्दे सुदशेनम् ।
येनान्याहूतसंकल्प वस्तुलक्ष्मीधरं विदु ॥ (1)
वरद द्विरदाद्रीशं श्रीनिधि करुणानिधिम् ।
णरण्यं शरण यामि प्रणताति हर हरिम् ॥ (2)
श्रीमानेव शरण्य इत्यनुपदं जोघुष्यतेऽनु श्रीवस्म
त्याचायै परं परोवित्तभिरथाप्येतद्रभिेस्वयम् ।
अङ्कु पद्धुनवासिनी स्वसदृशी विश्रज्जगद्रक्षणा
लं कर्मणि विहार भेद रसिको जीयाच्नृकण्ठीरवः।। (3)
जनी जगतां पत्युरधिगम्य त्वकारिणीम्।
जञातनिग्रहान्नौमि जगद्रक्षणदीक्षिताम् (4)
आरामारमणाद्राग्नी रगनाथ गरूतमात्।
गुरुपारपरी वन्दे करुणामिव रूपिणीम् ॥ (5)
शरीकृप्णसूरिचरणौ शरणं संश्रये परम् ।
यत्सेवया परतरेव समृद्धिरिहुपूष्कला ।} (6)
यद्रार्नरीभिर्वा देदात् श्रीनिवासमहामुनिः।
चण्डमारुतमन्ञा हि यस्मै त पितरं श्रये ॥ (7)
ग्रन्थप्रयोजनम् .
श्रीवासराधवेनाद्य क्रियते विदृपाम्मूदे ।
रामानुजार्यसिद्धान्त मग्रहुस्साधुसत्मत . ॥ (8)
न्यायसिद्धाञ्जने सवंमाचार्येस्सुनिरूपितम्।
तत्रापि मन्यमानानां दुगरहत्वमियं कृतिः ॥ [9]
द्रव्याद्रव्यविभेदेन त्॑वयाथाथ्यैरूपणम् ।
परपक्षप्रतिक्षेपपूर्वैक क्रियते मया ।। [10
ननु अपवर््रसिद्धौ यदपेक्षित तदेव विशदं तदथिभि. ज्ञातव्यम्!
तावदेव शिष्यादिभ्योऽपि प्रवतितव्यम्। किमन्यै अनपेक्षितः
दव्याद्रव्यादिधि इह कीर्त्या मानैरिति चेन्न।
द्रव्यादिनिखिलपदा्यनिरूपणस्यापि परंपरया मोक्षसाधन
त्वात् । तथा हि जीवेर्वरतत््वयाथार्थ्येनञानपुवेकपरमात्मोपास-
नस्य मोक्षहेतुत्वं शस्वेषु शिष्टम् । अयमं. श्री वेदार्थसंग्रहे
'जीवपरमाथात्म्यज्ञानपू्वंक' इत्यादिनान्वग्राहि । तच्च ज्ञान तत्त-
त्प्रकारै ` तत्तत्पदाथविगलो सत्यामेव सभवति। अत॒ तच्चिरूपण-
मावश्यकम् | तहि परपक्षप्रतिक्षेप किमर्थं क्रियत इति चेन्न]
असति परपक्षप्रतिक्षेपे तत्तद्रादिभिः श्रान्तिकत्पिताः ते ते पदार्थाः
परस्परतिरुद्धानेकप्रकारा स्वयाथात्म्ये बोधो परोधं जनयेयुः ।
यथा कंचित् ब्रह्मव्यातिरिक्तं जीवात्मान नैच्छन्ति। इतरे तु
इच्छन्तोऽपि मूक्तौ स्वतत्र वदन्ति। परे नु देहमेवात्मानमस्युप-
गच्छनि ।
देहातिरिक्तमपि अकर्तारमन्येत्वाहु । देहेन सहोत्पत्तिविना-
शयो गिन कतिचिन्मन्यन्ते ! इतरे त् आगन्त॒कज्ञानजनक मोक्षदशायां